pulsepost PulsePost

नियमाः शर्ताः च

शर्तानाम् स्वीकारः

PulsePost इत्यत्र प्रवेशं कृत्वा अथवा तस्य उपयोगेन भवान् एतैः नियमैः बाध्यः भवितुम् सहमतः अस्ति । यदि भवान् एतेषां नियमानाम् अनुमोदनं न करोति तर्हि PulsePost इत्यस्य उपयोगं न कुर्वन्तु।

सेवा

PulsePost इत्येतत् एकं सेवां प्रदाति यत् भवान् स्वस्य वेबसाइट् कृते सामग्रीं जनयितुं शक्नोति। भवतः खातेन उत्पन्नस्य सर्वस्य सामग्रीयाः उत्तरदायी भवतः । भवान् कदापि स्वस्य सामग्रीं द्रष्टुं, सम्पादयितुं, विलोपयितुं वा शक्नोति ।

भवतः खातेः सुरक्षां स्थापयितुं भवतः दायित्वम् अस्ति। एतस्य सुरक्षादायित्वस्य अनुपालने भवतः विफलतायाः कारणेन PulsePost उत्तरदायी न भवितुम् अर्हति, न च भविष्यति।

PulsePost द्वारा उत्पन्ना अथवा भवता सम्पादिता सामग्री भवतः स्वामित्वे अस्ति। भवता उत्पन्नस्य सम्पादितस्य वा सामग्रीयाः उपरि PulsePost किमपि बौद्धिकसम्पत्त्याधिकारस्य दावान् न करोति।

PulsePost द्वारा उत्पन्नं सामग्रीं व्यावसायिकप्रयोजनसहितं किमपि प्रयोजनाय उपयोक्तुं शक्नुवन्ति ।

सम्पर्क जानकारी

यदि एतेषां नियमानाम् विषये भवतः किमपि प्रश्नं अस्ति तर्हि कृपया अस्माकं ईमेल-सङ्केते अस्मान् सम्पर्कयन्तु ।

support@pulsepost.io

दायित्वस्य सीमा

कस्मिन् अपि सन्दर्भे PulsePost कस्यापि परोक्षं, आकस्मिकं, विशेषं, परिणामात्मकं वा दण्डात्मकं वा क्षतिं, अथवा लाभस्य वा राजस्वस्य वा किमपि हानिः, प्रत्यक्षतया वा परोक्षतया वा, अथवा दत्तांशस्य, उपयोगस्य, सद्भावनायाः वा अन्यस्य अमूर्तहानिस्य वा किमपि हानिः, यस्य परिणामेण भवति, उत्तरदायी न भविष्यति (i) सेवां प्रति भवतः प्रवेशः अथवा उपयोगः अथवा सेवां प्राप्तुं वा उपयोगं कर्तुं वा असमर्थता; (ii) सेवायां कस्यापि तृतीयपक्षस्य किमपि आचरणं वा सामग्री वा; (iii) सेवातः प्राप्ता कोऽपि सामग्री; (iv) सेवाद्वारा उत्पन्ना अथवा उपयोक्त्रा सेवायां निर्मितं किमपि सामग्री; तथा (v) भवतः संचरणस्य वा सामग्रीयाः अनधिकृतप्रवेशः, उपयोगः वा परिवर्तनं वा, भवेत् तत् वारण्टी, अनुबन्धः, क्षतिः (लापरवाही सहितम्) अथवा अन्यस्य कानूनी सिद्धान्तस्य आधारेण, भवेत् अस्मान् एतादृशक्षतिसंभावनायाः विषये सूचितं वा न वा, अपि च यदि अत्र निर्दिष्टः उपायः स्वस्य अत्यावश्यकप्रयोजनस्य विफलः इति ज्ञायते।

शासकीय विधि

अयं सम्झौता संयुक्तराज्यसंस्थायाः नियमानुसारं नियन्त्रितः, व्याख्या च भविष्यति, तस्य विधिविग्रहस्य सिद्धान्तान् न कृत्वा। भवान् सहमतः यत् अस्मिन् सम्झौतेन सम्बद्धा कोऽपि कानूनी कार्यवाही अथवा कार्यवाही केवलं संयुक्तराज्यस्य संघीय-राज्यन्यायालयेषु आनयिष्यते, तथा च भवान् एतेन तादृशन्यायालयानाम् अधिकारक्षेत्रस्य स्थलस्य च सहमतिम् अददात्

नियमेषु परिवर्तनं भवति

PulsePost समये समये एतान् नियमाः शर्ताः च परिवर्तयितुं शक्नोति। यदि वयं कुर्मः तर्हि अद्यतननीतिं अस्माकं जालपुटे स्थापयित्वा भवन्तं सूचयिष्यामः। वयं भवन्तं प्रोत्साहयामः यत् भवन्तः समये समये एतेषां नियमानाम् समीक्षां कुर्वन्तु।

pulsepost PulsePost

प्रतिलिपि अधिकार © 2024 PulsePost, Inc.

सर्वे अधिकाराः सुरक्षिताः

संपर्कः